Facility Sanskrit Meaning
सेवा
Definition
निपुणस्य भावः।
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
सहजस्य अवस्था भावो वा।
केन अपि उपकरणेन सङ्घटनेन वा विशिष्टकार्यस्य कृते प्रदत्ता व्यवस्था।
Example
भवतः सह कार्यकरणे मया बहु सौख्यम् अनुभूतम्।
यद् कार्यं मम कृते कठीनम् आसीत् तद् कार्यं अरुणा सहजतया करोति।
अस्मिन् भ्रमणध्वनौ आन्तर्जाल-सेवा अपि उपलभ्यते।
Cancer The Crab in SanskritFootmark in SanskritChat in SanskritFitting in SanskritUpgrade in SanskritSign in SanskritChemical Reaction in SanskritState in SanskritLoaded in SanskritVacuum in SanskritUnborn in SanskritHit in SanskritAt First in SanskritSpace in SanskritMedieval in SanskritBox in SanskritPerceivable in SanskritFavourite in SanskritSweet Melon in SanskritShiva in Sanskrit