Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fact Sanskrit Meaning

अर्थतत्त्वम्, तत्वम्, वस्तुवृत्तम्

Definition

कस्यापि मुख्यः भागः गुणो वा।
योग्यस्य अवस्था भावः वा।
अनुभवेन प्राप्तं ज्ञानम्।
वृत्तस्य वास्तविकस्थितिः।
कस्यचित् वस्तुनः कार्यस्य वा आरम्भिकः भागः।

Example

अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
अस्मिन् वचने याथार्थ्यम् अस्ति।
ध्यानावस्थायां जीवनस्य मूलभूतानां तत्वानां अनुभूतिः भवति।
अस्य वृत्तस्य अर्थतत्त्वानि अन्विष्यन्ते।
अस्य मूले किम् अस्ति इत्यस्य परिशोधनं कर्तव्यम्।