Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Factor Sanskrit Meaning

कारणम्, कूटः, कूटम्, निमित्तम्, मूलम्, हेतुः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कार्यादिषु प्रथमकृतिः।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
जगतः मूलकारणम्।
सः पिण्डः यस्य अन्तः संरचना वर्तते यः अक्तपरिमाणः यस्य च विघटनम् असम्भवी।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
प्रत्येकस्मिन् रासायनिकतत्त्व