Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fad Sanskrit Meaning

अतिरागता, आकुलता, बुद्धिवैकल्यम्, वातुलता, संरब्धता

Definition

सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
सः रोगः यस्मिन् चित्तविभ्रमः जायते।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
ब्रह्मणः चतुर्षु मानसपुत्रेषु एकः।
गीतगायनस्य विशेषा तथा च शोभनीया पद्धतिः।

Example

अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
तस्मै अतिशोकात् मतिभ्रंशः जातः।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
सनकः सनन्दनादयः देवताः सन्ति।
अस्याः गायक्यः तालैक्यं मधुरम् अस्ति।
कालिदासेन उर्वश्याः वियोगात् उद्भूतम् पुरुरवसः बुद्धिवैकल्यम्