Faerie Sanskrit Meaning
परिलोकः, परी
Definition
अतीव सौन्दर्यवती स्त्री।
यूनानीवाङ्मये वर्तमाना कपोलकल्पिता दिव्यशक्तियुक्ता चारुगात्रा स्त्री
कामरूपदेशस्य राजकुमारी
विक्रमादित्यस्य पत्नी मायाजाले प्रवीणा आसीत्।
एकं कल्पितं स्थानं यत्र पर्यः वसन्ति।
Example
भारते ऐश्वर्या-राय इत्यनया सदृशाः बहवः अप्सरसः सन्ति।
सा कन्या परी इव भाति।
भानुमती दुर्योधनस्य पत्नी
भानुमती मायाजालेन नैकान् आश्चर्यान् करोति स्म।
परिलोके पर्यः वसन्ति।
Booze in SanskritMagnanimous in SanskritCheapness in SanskritOct in SanskritCaitra in SanskritVenerability in SanskritDiagnosing in SanskritVirtuous in SanskritPotassium Nitrate in SanskritChew in SanskritApt in SanskritSteering in SanskritPoor in Sanskrit15 in SanskritRock in SanskritScrew in SanskritOutlander in SanskritThieving in SanskritQueen Consort in SanskritDigest in Sanskrit