Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fail Sanskrit Meaning

अभिभू, पराजि, पराभू, विफलीभू

Definition

फलशून्यः।
युद्धे क्रीडायां वा प्रतिपक्षिभिः तिरस्कारानुकूलः व्यापारः।
प्रयत्नविफलत्वानुकूलः व्यापारः।

लक्ष्यात् परिभ्रष्टानुकूलः व्यापारः।
प्राप्तस्य अवसरस्य विफलीभवनानुकूलः व्यापारः।
फलरहितम्।
यशसः अप्राप्त्यानुकूलः व्यापारः।

Example

धावनस्य स्पर्धायां प्रथमस्थानं प्राप्तुम् अहम् असफलः अभूत्। / कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् निष्फलः श्रम एवैकः कर्षकस्य यथा तथा।
महाभारतयुद्धे कौरवाः पराबभूवुः।
अहं जीवने पराभवम्।

एकलव्यस्य लक्ष्यं कदापि न अपरीध्यति स्म।
पत्रं विलम्बेन प्राप्तम्