Failure Sanskrit Meaning
असफलता
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
अल्पस्य अवस्था भावो वा।
अप्राप्तस्य अवस्था भावो वा।
मनुष्यस्य सा अर्थहीना अवस्था यस्याम् ऋणप्रत्यर्पणार्थे अपि किमपि नास्ति।
असफलस्य भावः।
असमाप्तेः भावः।
अपक्वताया
Example
तस्याः कण्ठे माला शोभते।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
धनस्य अनुपलब्धेः कारणात् न वस्तूनि क्रीतानि।
व्यापारगतेन क्षयेन महाजनस्य विपन्नार्थता जाता।
जीवने असफलता सफलतायाः मार्गं दर्शयति।
भूरि पक्त्वा अपि अपक्वत्वं वर्तते एव।
सा हीरकस्य कण्ठाभरणं धारयति।
Deglutition in SanskritCurcuma Longa in SanskritMad Apple in SanskritLac in SanskritWorld in SanskritDisturbed in SanskritPurport in SanskritBurning in SanskritRoast in SanskritUnhinged in SanskritImaging in SanskritMankind in SanskritEarthworm in SanskritAudit in SanskritNarrowness in SanskritTick in SanskritMake Up One's Mind in SanskritElettaria Cardamomum in SanskritHg in SanskritVisible Light in Sanskrit