Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Faineance Sanskrit Meaning

आलस्यम्, कार्यप्रद्वेषः, कौसीद्यम्, तन्द्रा, मन्दता, मान्द्यम्

Definition

यः प्रवीणः नास्ति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
अप्रवीणस्य अवस्था भावो वा।
रोगेन पीडितः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
रूपदर्शनाधारः।
श्रमगर्भाद्यैः जाड्यम्।
यः कस्यापि चिन्तां न करोति।
यस्य रूपम् अपकृष्टम्।
उत्साहहीनस्य अवस्था भावो वा।
मादकद्रवपदार्थः - य

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
शरीरं व्याधीनां गृहम्।
अपाटवात् श्यामः इदं कार्यं सम्यग्रीत्या कर्तुं न अशक्नोत्।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
विनाशे काले बुद्धिः विपरीता भवति।
बालिकायाः स्यूते दर्पणम् अस्ति।
आलस्यात् कार्