Faint Sanskrit Meaning
अप्रतीत, अव्यक्त, अस्पष्ट, अस्फुट, कश्मलम्, मूर्च्छनम्, मूर्च्छा
Definition
यस्मिन् यथार्थता नास्ति।
यः बिभेति।
यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
चेतनाहीनस्य अवस्था भावो वा।
अचेतनस्य अवस्था भावो वा।
यद् न ज्ञातम्।
यद् स्पष्टं नास्ति।
यत् सुकरं नास्ति।
यस्य
Example
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
तस्य वाहनस्य गतिः मन्दा जाता।
भीरुः म्रियते नैकवारं वीरः एकवारम्।
ईश्वरः इन्द्रियातीतः अस्ति।
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
जडपदा
Otiose in SanskritLittle Phoebe in SanskritRebirth in SanskritMalevolent in SanskritLeap in SanskritWeakness in SanskritBotany in SanskritDisentangle in SanskritBetter-looking in SanskritTeaching in SanskritCottage Industry in SanskritInebriated in SanskritSparge in SanskritCreative Activity in SanskritJump in SanskritQuilt in SanskritGruntle in SanskritUnveil in SanskritPuffed in SanskritArgumentation in Sanskrit