Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fair Sanskrit Meaning

अवदात, गौर, न्यायसङ्गत, न्यायोचित, न्याय्य, मनोरम, मनोहर, सुदर्शन

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
यूरोपखण्डस्तः अमेरिकाखण्डस्थाः जनाः येषां शरीरस्य वर्णः श्वेतः अस्ति।
यस्य वर्णः श्वेतः।
मेघरहितः।
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
वर्णविशेषः।
न्यायाद् अनपेतम्

Example

जगति बहवः साधवः जनाः सन्ति।
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
मुम्बईनगरे जुहूग्रामे समुद्रतटे नैके श्वेतवर्णीयाः दृश्यन्ते।
प्रायः जनाः स्नुषां गौरीम् इच्छन्ति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
सः श्वेतं वस्त्रं परिगृह्णाति।
अस्मा