Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fair Game Sanskrit Meaning

उपहारपशुः

Definition

प्राग्ज्योतिषः प्रान्ताद् आगतः, तस्य सम्बन्धी वा
आसामदेशस्य निवासी।
आसामराज्यस्य भाषा।
वन्यपश्वादीनाम् हननम्।

मृगयायां व्यापादिताः पशवः पक्षिणश्च।
स्वार्थं सम्पादयितुं यः वञ्च्यते।
यः प्रतिकूलपरिस्थितिम् अनुभवति ।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।

Example

नैके आसामिनः मम मित्राणि सन्ति।
सः हिन्दी-गुर्जरी-मराठीभाषाभिः सह आसामीभाषाम् अपि वदति।
प्राचीनकालीनः नृपः वनेषु मृगयाम् अकरोत्।

लक्षम् आहत्य वृक्षेषु निलीनम्।
अद्य मया एकः उपहारपशुः वञ्चितः।
सः मानसिकरोगेण त्रस्तं चिकित्सायै रुग्णालय