Fairish Sanskrit Meaning
अवदात, गौर
Definition
यूरोपखण्डस्तः अमेरिकाखण्डस्थाः जनाः येषां शरीरस्य वर्णः श्वेतः अस्ति।
यस्य वर्णः श्वेतः।
वर्णविशेषः।
यः मलहीनः दोषरहितो वा।
यः प्रकाशमानः अस्ति।
हरिद्रायाः वर्णः इव वर्णः यस्य।
यथा अस्ति तथा। विना कपटं वा।
वर्णविशेषः- यस्य वर्णः दुग
Example
मुम्बईनगरे जुहूग्रामे समुद्रतटे नैके श्वेतवर्णीयाः दृश्यन्ते।
प्रायः जनाः स्नुषां गौरीम् इच्छन्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
तस्य वस्त्रं पीतम् आसीत्।
अध्यक्षेण निर्भयो भूत्वा सत्यं कथनीयम्।
पीतवर्णस्य स्थाने श्वेतवर्णः उपयुज्य
Ahura Mazda in SanskritTurmeric in SanskritIncurable in SanskritFold in SanskritCarving in SanskritCrow in SanskritEating in SanskritAgain And Again in SanskritElite in SanskritGo Forth in SanskritProud in SanskritIdol Worship in SanskritCastor Bean in SanskritRun Off in SanskritSingle in SanskritProud in SanskritWhirl in SanskritSexual Activity in SanskritAzadirachta Indica in SanskritAuspicious in Sanskrit