Faithful Sanskrit Meaning
निष्ठावत्, शुद्ध, सहचरैकनिष्ठ, सहचरैकशरण
Definition
यः कस्यचित् प्रति निष्ठां श्रद्धां भक्तिं वा धारयति।
विश्वसितुं योग्यः।
विश्वस्तुम् योग्यः।
यद् उद्विग्नं नास्ति।
समानरूपम्।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
यः अविभक्तःअस्ति।
पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
यः वेदादीन् विश्वसीति।
यः ईश्वरस्य अस्तित्वं
Example
तुलसीदासः प्रभुरामचन्द्रं प्रति निष्ठावान् आसीत्।
श्यामः विश्वसनीयः अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
मोहनस्य जीवनं शान्तम् अस्ति।
एषा मूर्तिः ग्रामस्य मूर्तेः यथारूपम् अस्ति।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
स
Wipe in SanskritUnseemly in SanskritBulk in SanskritPassable in SanskritMaterialization in SanskritSwim in SanskritGourmandizer in SanskritPrinting Process in SanskritExtremism in SanskritBetter-looking in SanskritFervor in SanskritSluggishness in SanskritVaunt in SanskritCrack in SanskritCubitus in SanskritLeading in SanskritHeavyset in SanskritSeminal Fluid in SanskritGad in SanskritStaircase in Sanskrit