Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Faithful Sanskrit Meaning

निष्ठावत्, शुद्ध, सहचरैकनिष्ठ, सहचरैकशरण

Definition

यः कस्यचित् प्रति निष्ठां श्रद्धां भक्तिं वा धारयति।
विश्वसितुं योग्यः।
विश्वस्तुम् योग्यः।
यद् उद्विग्नं नास्ति।
समानरूपम्।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
यः अविभक्तःअस्ति।
पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
यः वेदादीन् विश्वसीति।
यः ईश्वरस्य अस्तित्वं

Example

तुलसीदासः प्रभुरामचन्द्रं प्रति निष्ठावान् आसीत्।
श्यामः विश्वसनीयः अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
मोहनस्य जीवनं शान्तम् अस्ति।
एषा मूर्तिः ग्रामस्य मूर्तेः यथारूपम् अस्ति।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।