Fake Sanskrit Meaning
अलीक, आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, कूट, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः
Definition
छिद्रयुक्तं वस्तु।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यद् शुद्धं नास्ति।
यस्य संकल्पः दुष्टः।
कामस्य देवता।
यस्य अहङ्कारो विद्यते।
यत् शुद्धं न वर्तते।
दम्भयुक्तम् आचरणम्।
मानवेन निर्मितम्।
यद् अनुकूलं नास्ति।
यः दुर्गुणयुक्तः अस्ति।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
यः धर्मं स्वार्थाय उपयुज्यते।
Example
चुल्लिकायाः जालकं भग्नम्।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
महात्मना कबीरेण म
Crossing in SanskritEnemy in SanskritShrink in SanskritLand in SanskritWay in SanskritLeafless in SanskritImmix in SanskritCombined in SanskritLaxative in SanskritLoneliness in SanskritGanesa in SanskritMeans in SanskritPoor in SanskritNow in SanskritInnocence in SanskritLx in SanskritComputer in SanskritHelp in SanskritDecease in Sanskrit5 in Sanskrit