Faker Sanskrit Meaning
आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः
Definition
यस्य अहङ्कारो विद्यते।
दम्भयुक्तम् आचरणम्।
यः धर्मं स्वार्थाय उपयुज्यते।
यः छलेन अन्यस्य वस्तूनि गृह्णाति।
धर्मे मतान्तरं पक्षान्तरम् वा।
धर्मम् आश्रित्य स्वार्थं यः साध्नोति।
वेदविरुद्धाचारवान् पुरुषः।
एका जातिः ।
Example
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
साम्प्रते काले बहवः दाम्भिकः।
मोहनः वञ्चकः अस्ति।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
पाषण्डस्य वचनेषु विश्वसनेन मोहिनी अन्वतप्यत।
ते पाषण्डस्य कटुनिन्दां आरब्
Dwelling House in SanskritDeteriorate in SanskritServiceman in SanskritOn-going in SanskritShape Up in SanskritPossessive Case in SanskritCommon Pepper in SanskritFine-looking in SanskritLicense in SanskritTake Off in SanskritIntervention in SanskritIndolent in SanskritCilantro in SanskritSuspicious in SanskritSnow in SanskritGiggle in SanskritPenetration in SanskritSoak Up in SanskritRoll in SanskritKnow in Sanskrit