Fall Sanskrit Meaning
अन्तर्गण्, अन्तर्गम्, अन्तर्भू, अन्तर्या, अपहा, अल्पय, अल्पीभू, अवपत्, आगम्, आत्मसमर्पणम्, क्षि, गण्, निपत्, पतनम्, पत्, परिग्रह्, परिसमाप्, परिहा, प्रतिसंहृ, प्रवत्, या, वप्रः, वप्रम्, विगण्, शिशरः, शिशिरऋतुः, ह्रस्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
युद्धेन स्वधने परप्रभुत्व-उत्पत्तिः।
यः अनुरूपः।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
भक्तिप्रकारः सर्वस्वम् आराध्यम् ईश्वरं समर्प्य कृता भक्तिः।
यः विद्याभ्यासं करोति।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
न अच्छः।
अवरोधनानुकूलः व्यापारः।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाश
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मुघलानाम् आक्रमणेन बहवः भारतीयाः राजानः अस्तं गताः।
केचन भक्तजनाः आत्मसमर्पणेन ईश्वरं भजन्ते।
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
ईश्वरचिन्तने मग्नः अस्ति सः।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
कूपे पङ्केन जलम् अरुणत्।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
क्षुद