Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fall Apart Sanskrit Meaning

भञ्ज्, विघटय, विदॄ, विभञ्ज्

Definition

भञ्जनस्य क्रिया भावो वा।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
क्रमस्य भङ्गानुकूलः व्यापारः।
शारीरशक्तेः न्यूनीभवनानुकूलः व्यापारः।

उन्मूलनानुकूलः व्यापारः।
अस्तित्वोच्छेदनानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।

Example

क्रीडानकस्य भङ्गेन बालकः रोदीति।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
बालकस्य एकः दन्तः अखण्डयत्।

ग्रामस्य पुरातनः विद्यालयः अनश्यत्।