Fall Apart Sanskrit Meaning
भञ्ज्, विघटय, विदॄ, विभञ्ज्
Definition
भञ्जनस्य क्रिया भावो वा।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
क्रमस्य भङ्गानुकूलः व्यापारः।
शारीरशक्तेः न्यूनीभवनानुकूलः व्यापारः।
उन्मूलनानुकूलः व्यापारः।
अस्तित्वोच्छेदनानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।
Example
क्रीडानकस्य भङ्गेन बालकः रोदीति।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
बालकस्य एकः दन्तः अखण्डयत्।
ग्रामस्य पुरातनः विद्यालयः अनश्यत्।
Beauty in SanskritCop in SanskritFormation in SanskritShadow in SanskritHiss in SanskritTwo in SanskritRecognise in SanskritLion in SanskritInfinite in SanskritEasiness in SanskritCombine in SanskritSpeedily in SanskritHeinous in SanskritScoundrel in SanskritDestroyer in SanskritHuman Knee in SanskritLoss in SanskritBequest in SanskritAmass in SanskritKalki in Sanskrit