Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fall Out Sanskrit Meaning

अपगम्, अवगल्, उपश्च्युत्, ध्वंस्, निपत्

Definition

ग्रन्थसन्धिः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
प्रियजनात् विच्छेदस्य क्रिया भावो वा।
विवादजनकः वितण्डनानुकूलव्यापारः।
यस्य विषयस्य द्वौ अथवा अधिकाः विरोधिनः पक्षाः सन्ति तथा च यस्य सत्यतायाः निर्णयः न जातः।
प्रतिज्ञायाः भञ्जनस्य क्रिया

Example

उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
विनाशे काले बुद्धिः विपरीता भवति।
सः कलहस्य कारणं ज्ञातुं इच्छति।
सूरदासेन राधायाः विरहस्य वर्णनं मार्मिकम् अस्ति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
रामश्यामयोः मध्ये वर्तमानस्य भूमिविषयस्य विवादस्य