Fallacious Sanskrit Meaning
छलनापर, बहुच्छल, बहुमाय, भङ्गसार्थ, मायाशील, रिषण्यु, वक्रधी, विवञ्चिषु, शठ
Definition
यस्मिन् नैतिकता नास्ति।
यत् सत्यं नास्ति।
यद् युक्तं नास्ति।
यः वञ्चयति।
दोषेण युक्तः।
यः शुद्धः नास्ति।
यः कपटं करोति।
Example
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
अशुद्धानि वाक्यानि शुद्धानि कुरु।
अधुना नैके वञ्चकाः सन्ति।
Motionlessness in SanskritConceive in SanskritCoated in SanskritCloud in SanskritThen in SanskritSoak Up in SanskritConvey in SanskritLeave in SanskritBeating in SanskritUnenlightened in SanskritTruth in SanskritEasiness in SanskritSprite in SanskritPregnant in SanskritLeafy in SanskritEatable in SanskritSound in SanskritSchool Principal in SanskritTemporary in SanskritChaffer in Sanskrit