Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Falls Sanskrit Meaning

जलनिर्गम, झरः, झा, निर्झरः, वारिप्रवाहः, सरः, सरी

Definition

यः निद्राति।
अग्नेः ऊर्ध्वगामि अर्चिः।
उष्मस्य भावः।
कस्य अपि खण्डानां स्वयम् एव अधःपतनानुकूलः व्यापारः।
तत् स्थानं यस्मात् कस्यापि उत्पत्तिः जायते।
उच्चस्थानात् अवतीर्णः जलप्रवाहः।
धान्यस्य शोधनार्थे उपयुज्यमाना बृहत्तितउ।
अखण्डं गम्यमाना जलस्य धारा।
दीर्घदण्डवत् जालयुक्तम् उपकरणम्।
शीघ

Example

ग्रीष्मे आतपः वर्धते।
तस्याः बहूनि केशाणि अवगलन्ति।
गङ्गायाः प्रभवः गङ्गोत्री इति अस्ति।
निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
सः पवित्रकेन धान्यं शोधयति।
एतद् जलस्य स्त्रोतः अस्ति।
मिष्टान्नकर्ता जालन्या बून्दीं निष्कासयति।