FALSE Sanskrit Meaning
अलीक, कूट, मिथ्या
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
छिद्रयुक्तं वस्तु।
यत् सत्यं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यद् शुद्धं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यस्य संकल्पः दुष्टः।
कामस्य देवता।
यत् शुद्धं न वर्तते।
मानवेन निर्मितम्।
यद् अनुकूलं नास्ति।
यः दुर्गुणयुक्तः अस्ति।
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
चुल्लिकायाः जालकं भग्नम्।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
पीठकादीनि मान
Gandhi in SanskritPreparation in SanskritExtolment in SanskritUnproductively in SanskritDull in SanskritInspect in SanskritCoffee in SanskritPeninsula in SanskritFatalist in SanskritCrystalline Lens in SanskritHorse in SanskritIll-treatment in SanskritOneness in SanskritCrookback in SanskritJainist in SanskritAffair in SanskritTurncoat in SanskritRepentant in SanskritSweetheart in SanskritConsidered in Sanskrit