Famed Sanskrit Meaning
कीर्तिमत्, कीर्तिवत्, यशस्विन्
Definition
येन प्रतिष्ठा लब्धा।
यस्मिन् विषये बहवः जनाः जानन्ति।
प्रतियोगितादिषु स्थापितः सार्वकालिकाः उच्चतमः मानः।
येन यशः प्राप्तम्।
लोके ख्यातियुक्तः।
कंसस्य एकः अनुजः।
सुकेतोः पुत्रः।
Example
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
सचिनेन क्रिकेटक्षेत्रे नूतनाः विक्रमाः प्रस्थापिताः।
मुन्शी प्रेमचन्द महोदयः हिन्दीसाहित्यस्य यशस्वी रचनाकारः आसीत्।
व
Spoken Communication in SanskritGasconade in SanskritProximity in SanskritCrimson in SanskritJubilate in SanskritActus Reus in SanskritXxi in SanskritInvective in SanskritCritic in SanskritCompassion in SanskritWinter in SanskritBounds in SanskritRespect in SanskritBodily Structure in SanskritHindquarters in SanskritAppointment in SanskritDeath in SanskritDuo in SanskritAtomic Number 47 in SanskritExcess in Sanskrit