Familiar With Sanskrit Meaning
परिचित
Definition
यद् अधोदेशे पतितम्।
कस्यापि पुरतः।
यः ज्ञातुं योग्यः।
यस्य ज्ञानं जातम्।
परिचयविशिष्टः।
अनुरक्तः पुरुषः।
यस्य परिचयः वर्तते।
Example
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
मया ज्ञातम् एतद्।
सः परिचितैः जनैः सह गत्वा नववर्षस्य शुभेच्छां वितरति।
मीता अभिकेन सह पलायिता।
तत्र मम बहूनि मित्राणि उपस्थितानि।
Fresh in SanskritSpeak in SanskritTell in SanskritExult in SanskritSpirits in SanskritNephew in SanskritGautama in SanskritNoonday in SanskritObligation in SanskritCruelness in SanskritMeditative in SanskritTo A Lower Place in SanskritPopulate in SanskritSquarely in SanskritExpectable in SanskritGift in SanskritRailway Locomotive in SanskritStealer in SanskritLulu in SanskritRoot in Sanskrit