Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Family Sanskrit Meaning

अभिजनः, कुटुम्बः, कुटुम्बम्, परिजनः, परिवारः

Definition

दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
तत् स्थानं यत्र कः अपि वसति।
गेहप्रकोष्ठकः।
कस्यचित् पुत्री पु

Example

सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
वयं मनोः वंशजाः।
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
एषः वृक्षः पक्षिणाम् आवास