Family Sanskrit Meaning
अभिजनः, कुटुम्बः, कुटुम्बम्, परिजनः, परिवारः
Definition
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
तत् स्थानं यत्र कः अपि वसति।
गेहप्रकोष्ठकः।
कस्यचित् पुत्री पु
Example
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
वयं मनोः वंशजाः।
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
एषः वृक्षः पक्षिणाम् आवास
Happening in SanskritRattlebrained in SanskritDanger in SanskritAddress in SanskritHeart Condition in SanskritAt A Lower Place in SanskritTRUE in SanskritWeapon in SanskritEmerald in SanskritMan in SanskritDry in SanskritThief in SanskritLucky in SanskritCurcuma Domestica in SanskritMolasses in SanskritChooser in SanskritJust in SanskritArbitrator in SanskritWind Instrument in SanskritObstruction in Sanskrit