Family Man Sanskrit Meaning
कुटुम्बी, गृहपतिः, गृहमेधी, गृहयाय्यः, गृहस्थः, गृहाधिपः, गृहायनिकः, गृही, ज्येष्ठाश्रमी, सत्री, स्नातकः
Definition
यः गृहेषु दारेषु अभिरमते।
यः व्यवहारे कुशलः।
यः गृहस्थाश्रमम् आचरति।
Example
सः गृहस्थः सुखी भवति यः कुटुम्बेन सह जीवति।
व्यवहारचतुराः सर्वान् प्रसाद्य स्वकार्यभागं साधयन्ति।
गृहस्थेन गृहस्थधर्मः आचरणीयः।
Accomplished in SanskritBagnio in SanskritSexual Activity in SanskritSurvey in SanskritFixing in SanskritForcibly in SanskritRed Gram in SanskritShameless in SanskritUnornamented in SanskritNursing in SanskritUndress in SanskritVolcano in SanskritSkirt in SanskritHard Liquor in SanskritPromise in SanskritChild's Play in SanskritJyaistha in SanskritSour in SanskritCloud in SanskritHurry in Sanskrit