Fan Sanskrit Meaning
उज्झकः, उपासकः, भक्तः, यतिः, वंशवीजनम्, व्रती
Definition
वंशस्य वीजनम्।
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
यः प्रशंसति।
यन्त्रविशेषः यस्य आन्दोलनात् वायुः वहति।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
अन्नस्य निष्पवितुम् उपयुज्यमानं वंशस्य धातोः वा उपकरणम्।
यः मन्दिरे देवतादीनां पूजार्थे
Example
माता वंशवीजनं चालयति।
अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
श्यामः गान्धी महोदयस्य प्रशंसकः अस्ति।
सः हनुमतः भक्तः अस्ति।
सा शूर्पेण तण्डुलान् निष्पुनाति।
श्यामस्य पिता अस्य मन्दिरस्य अर्चकः अस्ति।
तस्य जल्पनं माम् प्रक्षोभयति।
भगवतः यथार्
Germinate in SanskritPlasma Membrane in SanskritClean-cut in Sanskrit5 in SanskritTonic in SanskritQuizzer in SanskritImplicit in SanskritCanal in SanskritInfirmity in SanskritCovetous in SanskritDak in SanskritHandicapped in SanskritYarn in SanskritCurcuma Longa in SanskritKitchen Stove in SanskritLac in SanskritSing in SanskritGenu in SanskritWorld-wide in SanskritSoothe in Sanskrit