Fanciful Sanskrit Meaning
अयथार्थ, कल्पित, काल्पनिक, मनोभव
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
प्रकृतेः विरुद्धः।
यद् युक्तं नास्ति।
यस्य चित्तम् प्रसन्नम्।
यस्य अल्पः कालः शिष्टः।
वायुना सम्बद्धम्।
प्रशान्तमहासागरस्य उत्तरदिशि स्थितः संयुक्तराज्य-अमेरिकादेशस्य बृहद् द्वीपः।
यस्यआत्मनःसम्बन्धःनास्
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
अद्यत्वे तस्मिन् अस्वाभाविकानि लक्षणानि दृश्यन्ते।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
आनन्दी सा सर्वाणि कार्याणि वेगेन करोत
Dramatic Play in SanskritExplain in SanskritNascence in SanskritPenis in SanskritShaft Of Light in SanskritViolent in SanskritTwist in SanskritTwenty-sixth in SanskritNail in SanskritFruit Tree in SanskritManacle in SanskritConsistently in SanskritCompounding in SanskritUnwitting in SanskritFeeble in SanskritValues in SanskritInsemination in SanskritCaptivated in SanskritFoot in SanskritCaprine Animal in Sanskrit