Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fanlight Sanskrit Meaning

जालकम्, वातायनम्

Definition

छिद्रयुक्तं वस्तु।
चूर्णादिसम्मार्जनयन्त्रम्।
वाय्वर्थे प्रकाशार्थे च भित्त्यां विनिर्मितः जालयुक्तः छेदः।
वातस्य गमनागमनमार्गः।
दृक्पथगोचराः स्थलघटनापदार्थादयः।
शाखोपशाखाविहीनः पत्रयुक्तः ओषधिविशेषः।

Example

चुल्लिकायाः जालकं भग्नम्।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
गृहे वाय्वाधिक्यार्थे तेन प्रतिकक्षे वातायनं विनिर्मितम्।
अस्मिन् कोष्ठे एकः गवाक्षः अस्ति।
देवताडस्य पत्राणि उपयुज्य बृहतीं रज्जूं निर्माति।
वातायनः नैकान् मन्त्रान् अरचयत्।

गवाक्षः सेनापति आसीत्