Fantastic Sanskrit Meaning
अन्यतम
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
यः अत्यन्तं निकटः।
यः जिज्ञासां उत्पादयति।
यद् रूपि नास्ति।
यः विशेषलक्षणैः युक्तः।
फलेन सह यथा स्यात् तथा।
यः सर्वेषु उत्तमः अस्ति।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
प्रशंसायोग्यम्।
बहुषु एकः।
यः कुशलावस्था
Example
जगति बहवः साधवः जनाः सन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
अद्य एका विस्मयकारिका घटना अघटत।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
मम उद्योगः सफलं प्रचलत
Wing in SanskritDuo in SanskritPlay in SanskritImmunisation in SanskritVacate in SanskritProfit in SanskritChip in SanskritUpset in SanskritPursue in SanskritViolation in SanskritGathered in SanskritDead in SanskritButcher in SanskritSin in SanskritCommunity in SanskritShore in SanskritGreatness in SanskritTrance in SanskritCitrus Maxima in SanskritLiquor in Sanskrit