Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fantastic Sanskrit Meaning

अन्यतम

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
यः अत्यन्तं निकटः।
यः जिज्ञासां उत्पादयति।
यद् रूपि नास्ति।
यः विशेषलक्षणैः युक्तः।
फलेन सह यथा स्यात् तथा।
यः सर्वेषु उत्तमः अस्ति।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
प्रशंसायोग्यम्।
बहुषु एकः।
यः कुशलावस्था

Example

जगति बहवः साधवः जनाः सन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
अद्य एका विस्मयकारिका घटना अघटत।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
मम उद्योगः सफलं प्रचलत