Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fare Sanskrit Meaning

यात्राशुल्कः

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
तद् यानं येन यात्रीगणाः यात्रां कुर्वन्ति।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रेखादिभिः सीमितं स्थानम्।
मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।
अन्नस्य गल-बिलाधः-संयोगानुकूल-व्यापारः।
यात्रार्थे देयमानः शुल्कः।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
वाहने आसनस्य क्रिया।

किमपि वस्तुम

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
बस इति लोकयानस्य प्रकारः अस्ति।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
मया ग्रन्थः अन्तःपेटिकायां स्थापितः।
तेन शारीक्रीडायां पुत्तलिका