Farm Sanskrit Meaning
कृषिकर्म कृ, कृष्, वैश्यकर्म कृ
Definition
तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्।
शस्योत्पादनार्था भूमिः।
अछिन्नं सस्यं यद् क्षेत्रे एव वर्तते ।
कृष्यर्थे योग्या भूमिः।
कीलयुक्तं पात्रं येन पुष्पादीनां सिञ्चनं क्रियते।
लेखनार्थं रिक्तस्थानयुक्तं मुद्रितं पत्रम्।
वलयितं लघु उद्यानम्।
Example
बालकाः उद्याने बीजपूराणि लूनाति।
एषा कृषिः बहुशस्यदा अस्ति।
भारते पर्वतीये भागे कृषिक्षेत्रं न्यूनम् अस्ति।
मालिकः सेक्त्रेन पुष्पाणि सिञ्चति।
अहं प्रपत्रं पूरयामि।
सूक्ष्मजीवानां नूतनः प्रकारः ज्ञातः।
नगरात् बहिः अस्माकं वाटी अस्ति।
Uninvited in SanskritClothing in SanskritUtilised in SanskritSinning in SanskritWounded in SanskritCome in SanskritPronunciamento in SanskritMajor in SanskritHorseback Riding in SanskritSpeedily in SanskritPensioner in SanskritInvective in SanskritGlobal in SanskritLearnedness in SanskritUnsleeping in SanskritCruelty in SanskritGambler in SanskritParadise in SanskritLevel in SanskritOriginate in Sanskrit