Farsighted Sanskrit Meaning
अग्रदर्शिन्, अनागतदर्शिन्, अन्तरज्ञ, क्रान्तदर्शिन्, दूरदर्शिन्, पूर्वदर्शिन्, प्रपश्यत्, भविष्यदर्शिन्
Definition
यः भविष्यत् कालस्थितां दूरस्थां घटनां पश्यति चिन्तयति वा।
खगविशेषः यः मांसानि अभिकाङ्क्षति।
भविष्यकाले जायमानानां घटनानां परिणामानां वा अद्यैव चिन्तनस्य गुणः।
यः सम्यक् चिन्तयति।
Example
दूरदर्शी समस्यायां न निमिज्यति।
मनुष्यः दूरदृष्टेः कारणात् नैकाभ्यः विपत्तिभ्यः स्वरक्षणं कर्तुं शक्नोति।
चाणक्यः मनीषी पुरुषः आसीत्।
दीर्घप्रज्ञः द्वापरयुगे बभूव।
Quintuplet in SanskritDelicious in SanskritPinch in SanskritGrab in SanskritCimex Lectularius in SanskritCool in SanskritPlant in SanskritCertain in SanskritSteel in SanskritSolace in SanskritAgni in SanskritInterest in SanskritNascence in SanskritMenses in SanskritMoon in SanskritApproximate in SanskritSaccharum Officinarum in SanskritMourn in SanskritArmoured in SanskritMessenger in Sanskrit