Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Farting Sanskrit Meaning

अपानवायुः

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
यः संकटान् हरति।
गुदस्थः वायुः।

बाष्पशीलं ज्वलनशीलं च हायड्रोकार्बन इत्यस्य मिश्रणम् ।
पचनसंस्थायाम् अजीर्णस्य कारणात् उत्पन्नः वायुः।
यत् पातुं न शक्यते।
भोजनं पाचयितुं वाहनं चालयितुं च आवश्यकम् एकं जीवाश्म ईन्धनम्।

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
संकटमोचकं हनुमन्तं पूजयित्वा संकटानि दूरीभवन्ति।
अनीप्सीते अपि अपानवायुः निःसरति।

शिलातैलं परिष्कृत्य अग्नितैलं पीडाज्वालतैलादयः विनिर्मीयन्ते ।
उदरे आम्लप्रमाणस्य आधिक्यत्वेन