Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fast Sanskrit Meaning

अतिकृच्छः, अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अबतर, अवनत, अवरोहित, च्यूत, तीव्रगामिन्, दुष्ट, दूषित, द्रुतगामिन्, पतित, परिभ्रष्ट, शीघ्रगामिन्, स्खलित

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
यः पापं करोति।
घृणार्थे योग्यः।
तेजोयुक्तम्।
बलेन सह।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
बाणस