Fasten Sanskrit Meaning
वितन्
Definition
दृढबन्धनार्थे रज्जोः कर्षणानुकूलव्यापारः।
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
यन्त्रांशसन्धानानुकूलः व्यापारः।
प्रीतिपूर्वकं बाहुभ्यां परस्पराश्लेषानुकूलः व्यापारः।
स्निग्धेन वा सान्द्रेण पदार्थेन संसक्तीकरणानुकूलः व्यापारः।
दृढं बन्धनानुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व्यापारः।
द्वारादिषु वस्तुविशेषं स्थापयित्वा पिधानानुकूल
Example
तेन गर्दभे भारः रज्ज्वा बध्यते।
सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
सः आकर्षेण यन्त्रांशं व्यावर्तनकील्कैः बध्नाति।
कन्यायां प्रणमन्त्यां पिता ताम् आलिङ्गत्।
सः चित्राणि भित्तौ आसञ्जयति।
आरक्षकः बन्दिनं शृङ्खलाभिः अबध्नात्।
मां गम्भीरः सङ्क्रामकः व्या
Horse Gram in SanskritSaffron in SanskritBlurry in SanskritSpoken Communication in SanskritWear in Sanskrit18 in SanskritPurple in SanskritMonish in SanskritRationalism in SanskritSmasher in SanskritGood in SanskritHabitation in SanskritCarnivorous in Sanskrit40th in SanskritWhite Pepper in SanskritIntransitive Verb Form in SanskritEating in SanskritLadened in SanskritPalm in SanskritRub in Sanskrit