Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fastening Sanskrit Meaning

निबन्धः, बन्धः

Definition

किमपि कार्यं कृतिः वा निषिध्यते।
बन्धनार्थे उपयुक्तं वस्तु।
बन्धनस्य क्रिया भावो वा।
येन बध्यते।

Example

न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
यशोदा कृष्णं निबन्धकेन उलूखलेन अबध्नात्।
चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।
निबन्धिकायाः दृढत्वम् आवश्यकम्।