Fastening Sanskrit Meaning
निबन्धः, बन्धः
Definition
किमपि कार्यं कृतिः वा निषिध्यते।
बन्धनार्थे उपयुक्तं वस्तु।
बन्धनस्य क्रिया भावो वा।
येन बध्यते।
Example
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
यशोदा कृष्णं निबन्धकेन उलूखलेन अबध्नात्।
चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।
निबन्धिकायाः दृढत्वम् आवश्यकम्।
Pillar in SanskritPretence in SanskritDisappear in SanskritBat in SanskritPostgraduate in SanskritRay Of Light in SanskritPick Out in SanskritPicnic in SanskritHear in SanskritVisa in SanskritSolitary in SanskritSporting Lady in SanskritLose in SanskritAirplane Pilot in SanskritUntrue in SanskritImperial in SanskritFisherman in SanskritRespiratory Organ in SanskritThree in SanskritWoodwork in Sanskrit