Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fat Sanskrit Meaning

अस्थिकरः, आप्यायित, उर्वर, गुरु, परिपीवर, पिशितवसामय, पीन, पीव, पीवर, पीवस्, पीविष्ठ, पीवोरूप, प्यात, प्यान, प्रजनिष्णु, मेदः, मेदस्वत्, मेदुर, वपा, वपोदर, वसा, स्थूल, स्थूलकाय, स्थूलदेह भारिन्, स्थूलस्थूल, स्फिर

Definition

यस्य काये अधिकः मेदः अस्तिः।
महाभारेण युक्तः।
यस्मिन् चेतना नास्ति।
यस्यां बहुफलानि शस्यानि जायन्ते।
यः स्थूलः नास्ति।
मेदेन युक्तः।
यस्य काया दृढा अस्ति।
यस्मात् भिन्नं भिन्नं किमपि उत्पद्यते।
प्राणिनां शरीरे वर्तमानः मांसप्रभवधातुविशेषः।
स्नेहयुक्तम्।
अभियोगविषयीभूतः।
यस्मिन् कोऽपि अभियो

Example

गुरुभारां सामग्रीं न उद्वहेत्।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
तेन स्वस्य उर्वरा भूमिः विक्रीता।
आरोग्यार्थे मेदयुक्तं भोजनं करोमि।
एकेन लघुकायेन मल्लेन दृढकायः मल्लः पराजितः।
श्यामस्य मस्तिष्कः उर्वरः अस्ति।
मेदसः कारणात् शरीरं स्थूलं भवति।
स्निग्धैः पदार्थैः पीनत्वं वर्धते।