Fatalist Sanskrit Meaning
दैवचिन्तक, दैवपरः, दैवपरायणः, दैववादिन्, दैववादी, दैवाधीनः, दैवायत्तः, नियतिवादी, यद्भविष्यः
Definition
यः दैवे विश्वसति।
दैवमेव आलम्बनं यस्य यस्याः वा।
यः नियतिवादं स्वीकरोति।
Example
अस्मिन् कर्मप्रधानयुगे दैवपरः व्यक्तिः पश्चातापदग्धः भवति।
अद्यापि दैवपराः अल्पाः न सन्ति।
नियतिवादिनः अनुसारेण सर्वमेव भगवत्कृपया भवति""।
Neem Tree in SanskritPull in SanskritSmoke in SanskritMonsoon in SanskritCourtship in SanskritWan in SanskritIndian Cholera in SanskritPhoebe in SanskritImposter in SanskritEnvy in SanskritMargosa in SanskritPrinted Symbol in SanskritOutwear in SanskritAble in SanskritProsopopoeia in SanskritSaffron in SanskritSin in SanskritHard Drink in SanskritPluto in SanskritBrotherhood in Sanskrit