Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Father Sanskrit Meaning

गुरु, जनकः, जनयिता, जनिता, जन्मदः, जन्यः, तातः, पिता, बीजी, वप्ता, वप्रः

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
पाति रक्षति अपत्यम् यः।
इस्लामधर्मीयाणां तीर्थस्थानम्।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
मिथिलायाः राजा तथा च सीतायाः पिता।
यः निर्माति।
सा प्राच्याः सम्मुखा दिक्।

Example

मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
इस्लामधर्मीयः हज इति यात्रार्थे मक्का इति नगरे गच्छति।
जनकः ज्ञानी राजा आसीत्।
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।
मम गृहं अस्य स्था