Fatherland Sanskrit Meaning
जन्मभूमिः
Definition
स्वस्य देशः।
पृथिव्याः सः भागः यस्मिन् नैके प्रान्ताः नगराणि च सन्ति तथा च यस्य संविधानम् अस्ति।
कस्मिन् अपि देशे निवसतां जनानां समूहः।
यस्मिन् स्थाने नगरे वा कस्यचित् जन्म भवति।
यस्यां भूमौ मनुष्यस्य जन्म भवति।
Example
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
महात्मागांधीमहोदयस्य मृत्योः उपरान्तम् अखिलो देशः अरोदित्।
भारतदेशः मम जन्मभूमिः अस्ति।/ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
Hankey in SanskritInfeasible in SanskritElude in SanskritDiagnosing in SanskritEunuch in SanskritBenignity in SanskritWet Nurse in SanskritSop Up in SanskritCaptive in SanskritDividing in SanskritCaptive in SanskritIrregular in SanskritExpressed in SanskritLife-threatening in SanskritProgressive in SanskritVoiceless in SanskritPhraseology in SanskritHigh Temperature in SanskritAmount in SanskritSuicide in Sanskrit