Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fatherless Sanskrit Meaning

अपितृकः, गतपितृकः, पितृविहीनः, पितृहीनः, मृतपितृकः

Definition

यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
पित्रा विहीनः।
यस्य कोऽपि नाथः नास्ति।
नाथहीनः।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
प्रायः अपितृकः बालकः दिशाहीनः भवति।
एतद् अनाथानाम् आश्रयस्थानं वर्तते।
अनाथः पुरुषः नाथं अन्विष्यति।