Fatherless Sanskrit Meaning
अपितृकः, गतपितृकः, पितृविहीनः, पितृहीनः, मृतपितृकः
Definition
यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
पित्रा विहीनः।
यस्य कोऽपि नाथः नास्ति।
नाथहीनः।
Example
श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
प्रायः अपितृकः बालकः दिशाहीनः भवति।
एतद् अनाथानाम् आश्रयस्थानं वर्तते।
अनाथः पुरुषः नाथं अन्विष्यति।
Oral Communication in SanskritBrinjal in SanskritRun-in in SanskritDecease in SanskritBore in SanskritMeshing in SanskritMenagerie in SanskritAttentively in SanskritFame in SanskritBlack Pepper in SanskritRachis in SanskritImmensity in SanskritGrumble in SanskritSiva in SanskritFresh in SanskritIndite in SanskritHabitually in SanskritGanesha in SanskritSpecies in SanskritCrow in Sanskrit