Fathom Sanskrit Meaning
धनुः
Definition
गभीरतामापनानुकूलः व्यापारः।
गभीरतादीनां सीमा।
सम्भाषणेन अन्येन साधनेन वा इष्टस्य अन्वेषणानुकूलः व्यापारः।
समुद्रस्य गभीरतायाः मापनस्य परिमाणम्।
Example
विगाहकः सरसः गभीरतां परिमाति।
अधुना मनुष्येण समुद्रस्य गाहः ज्ञातः।
चारः शत्रोः शक्तिम् अनुप्रजानाति।
एकः धनुः षट् पदं यावत् भवति।
Sensory Receptor in SanskritRepent in SanskritBag in SanskritGuava in SanskritVirtuous in SanskritTurn To in SanskritInclination in SanskritFiction in SanskritWorkplace in SanskritGravity in SanskritTh in SanskritBluish in SanskritHeader in SanskritDetached in SanskritRecurrence in SanskritCrippled in SanskritUnmelodious in SanskritLac in SanskritCompassion in SanskritMarvel in Sanskrit