Fatigue Sanskrit Meaning
अवसादः, आयासः, कष्टम्, क्लमः, क्लमथः, क्लम्, क्लान्तिः, ग्लानिः, ग्लै, तन्द्रा, द्राघ्, परिक्लेशः, परिश्रमः, परिश्रम्, परिश्रान्तिः, लिः, श्रम्, श्रान्तिः
Definition
अनासक्तस्य भावः अवस्था वा।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
क्षते भेषजयुक्तं पट्टबन्धनम्।
श्रान्तस्य अवस्था।
आयासेन बलक्षयप्रेरणानुकूलः व्यापारः।
Example
अनासक्तेः कारणात् जनाः वैराग्यं धारयन्ति।
विनाशे काले बुद्धिः विपरीता भवति।
सः क्षते अवसादनं कारयितुं रुग्णालये गतः।
कृषकः वृक्षस्य छायायां क्लान्तिम् अपनयति।
प्रशिक्षकः क्रीडकान् पलाय्य क्लामयति।
Hg in SanskritEnvisage in SanskritDestruction in SanskritStaring in SanskritPaper in SanskritInfatuate in SanskritDaytime in SanskritVoluptuous in SanskritFeebleness in SanskritStatement in SanskritCrossroad in SanskritKafir Corn in SanskritShaft in SanskritDefer in SanskritFriction in SanskritCotton in SanskritLord in SanskritS in SanskritDissolute in SanskritTransmittal in Sanskrit