Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fatty Tissue Sanskrit Meaning

अस्थिकरः, मेदः, वपा, वसा

Definition

प्राणिनां शरीरे वर्तमानः मांसप्रभवधातुविशेषः।
यक्षाणां नगरी।
औषधिविशेषः।

अष्टवर्षावधिदशवर्षपर्यन्तवयस्का कन्या।

Example

मेदसः कारणात् शरीरं स्थूलं भवति।
अलकायाः राजा कुबेरः यं धनस्य देवता इत्यपि वदन्ति जनाः।
मेदा ज्वरस्य निवारणार्थम् उपयुक्ता भवति।
सा पुत्रस्य पालनार्थं योग्यायाः अलकायाः अन्वेषणं करोति।