Fatty Tissue Sanskrit Meaning
अस्थिकरः, मेदः, वपा, वसा
Definition
प्राणिनां शरीरे वर्तमानः मांसप्रभवधातुविशेषः।
यक्षाणां नगरी।
औषधिविशेषः।
अष्टवर्षावधिदशवर्षपर्यन्तवयस्का कन्या।
Example
मेदसः कारणात् शरीरं स्थूलं भवति।
अलकायाः राजा कुबेरः यं धनस्य देवता इत्यपि वदन्ति जनाः।
मेदा ज्वरस्य निवारणार्थम् उपयुक्ता भवति।
सा पुत्रस्य पालनार्थं योग्यायाः अलकायाः अन्वेषणं करोति।
Sport in SanskritWrapped in SanskritDolichos Biflorus in SanskritReceived in SanskritHigh Spirits in SanskritFrailty in SanskritDoll in SanskritDetachment in SanskritLanding Field in SanskritAl-qa'ida in SanskritFix in SanskritCardinal in SanskritVenous Blood Vessel in SanskritHoarfrost in SanskritRemainder in SanskritSulfur in SanskritReverberate in SanskritUnbiassed in SanskritSparse in SanskritQuint in Sanskrit