Fatuous Sanskrit Meaning
प्रज्ञाहीन, बुद्धिहीन, मतिहीन
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः स्वभावतः लज्जावान् अस्ति।
बुद्ध्या विहीनः।
यः कस्माद् अपि कारणात् मन्दायते।
यस्मिन् प्रतिभा न विद्यते।
यस्मिन् विवेकस्य अभावः वर्तते ।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
बुद्धिहीनान् बालकान् सम्यक् परिपालयेयुः।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
प्रयासेन अप्रतिभः अपि स्वस्य प्रतिभायाः विकासं कर्तुं शक्नोति।
कस्य
Saltpeter in SanskritChinese Parsley in SanskritService in SanskritShudder in SanskritHouse Fly in SanskritDefamer in SanskritDairy in SanskritProgress in SanskritCalcium Hydrate in SanskritCover in SanskritSinful in SanskritBare in SanskritSubsidy in SanskritAg in SanskritBright in SanskritCaustic Lime in SanskritHurry in SanskritSaltpeter in SanskritFreedom in SanskritLoom in Sanskrit