Fault Sanskrit Meaning
अपगुणः, अपराधः, अवगुणः, दुर्गुणः, दोषः, पातः, प्रमादः, भृमः, भ्रमिः, भ्रान्तः, वैकल्यम्, स्खलनम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
अल्पस्य अवस्था भावो वा।
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
शरीरं व्याधीनां गृहम्।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
ग्रीष्
Unemotional in SanskritAroma in SanskritPessimistic in SanskritHutch in SanskritPrestige in SanskritDiligence in SanskritObloquy in SanskritCarrier in SanskritContinuation in SanskritResolve in SanskritCircular in SanskritChatter in SanskritSin in SanskritFollowing in SanskritObservation in SanskritPuffy in SanskritHumblebee in SanskritInstantly in SanskritCantonment in SanskritEstimable in Sanskrit