Faulty Sanskrit Meaning
अपुनीत, अशुद्ध, दूषित
Definition
येन अपराधः कृतः।
यत् शुद्धम् नास्ति।
यद् शुद्धं नास्ति।
शरीरादिषु आगतः दोषः।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
यः साधुः नास्ति।
दोषेण युक्तः।
यः शुद्धः नास्ति।
Example
अपराद्धो दण्डनीयः एव।
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
एतद् घृतम् अशुद्धम् अस्ति।
शरीरं व्याधीनां गृहम्।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
अशुद्धानि वाक्यानि शुद्धानि कुरु।
Bounds in SanskritBodily Fluid in SanskritSesbania Grandiflora in SanskritMourn in SanskritFollow in SanskritAtomic Number 29 in SanskritDuctless Gland in SanskritThreesome in SanskritEighter in SanskritObservable in SanskritRest in SanskritFruitful in SanskritScholarly in SanskritBefuddle in SanskritRhino in SanskritCheat in Sanskrit1E+11 in SanskritHemorrhoid in SanskritBellow in SanskritContribution in Sanskrit