Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Faux Sanskrit Meaning

अलीक, कूट

Definition

यत् शुद्धम् नास्ति।
छिद्रयुक्तं वस्तु।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यद् शुद्धं नास्ति।
यस्य संकल्पः दुष्टः।
यद् धर्मम् अनु पवित्रं नास्ति।
कामस्य देवता।
यत् शुद्धं न वर्तते।
मानवेन निर्मितम्।
यद् अनुकूलं नास्ति।
यः दुर्गुणयुक्तः अस्ति।
अवयवविशेषः यस्मिन्

Example

अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
चुल्लिकायाः जालकं भग्नम्।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।