Favorite Sanskrit Meaning
जनप्रिय, प्रिय, लोकप्रिय, वल्लभ, सर्वप्रिय
Definition
यद् इष्टम् अस्ति।
यद् रोचते।
अनुरक्तः पुरुषः।
भगवतः शिवस्य ज्येष्ठपुत्रः।
कन्यायाः पतिः।
यः सर्वेभ्यः रोचते।
एकः क्षुपः यस्य अन्नस्य गणना कदन्नेषु भवति।
एकं कदन्नम्।
Example
एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
मीता अभिकेन सह पलायिता।
सेनानीनामहम् स्कन्दः।
रामः जनकस्य जामाता आसीत्।
गान्धीमहोदयः एकः जनप्रियः नेता आसीत्।
मनोहरस्य प्रियः पुत्रः अध्ययने पटुः।
Computation in SanskritFlux in SanskritNaturalistic in SanskritEnd in SanskritIndustrious in SanskritHinge in SanskritPortfolio in SanskritRex in SanskritMarch in SanskritComplainant in SanskritTwain in SanskritDefamation in SanskritHatchet Job in SanskritSexual Practice in SanskritGanesha in SanskritDisquieted in SanskritPunjabi in SanskritBosom in SanskritHirudinean in SanskritLocate in Sanskrit