Favourite Sanskrit Meaning
जनप्रिय, प्रिय, लोकप्रिय, वल्लभ, सर्वप्रिय
Definition
यद् इष्टम् अस्ति।
यद् रोचते।
अनुरक्तः पुरुषः।
भगवतः शिवस्य ज्येष्ठपुत्रः।
कन्यायाः पतिः।
यः सर्वेभ्यः रोचते।
यः कृपाम् अर्हति।
एकः क्षुपः यस्य अन्नस्य गणना कदन्नेषु भवति।
एकं कदन्नम्।
Example
एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
मीता अभिकेन सह पलायिता।
सेनानीनामहम् स्कन्दः।
रामः जनकस्य जामाता आसीत्।
गान्धीमहोदयः एकः जनप्रियः नेता आसीत्।
मोहनः मन्त्रीमहोदयस्य कृपापात्रम् अस्ति।
मन
Unblushing in SanskritDrawer in SanskritMuscle in SanskritUnesco in SanskritHunter in SanskritLegerity in SanskritBulge in SanskritWain in SanskritPair in SanskritSopping in SanskritBaldhead in SanskritEnquire in SanskritAtomic Number 47 in SanskritPoison Ivy in SanskritRavisher in SanskritMusculus in SanskritRotate in SanskritSportsman in SanskritVent in SanskritGenus Lotus in Sanskrit